求《般若波罗蜜多心经》的原文。不要玄奘的译文。

2020-05-06 娱乐 71阅读
梵文:
प्रज्ञापारमिताहृदयसूत्रं ॥
prajñāpāramitā-hṛdaya-sūtraṃ
般若 波罗蜜多 心 经
॥ नमः सर्वज्ञाय ॥
namaḥ sarvajñāya .
(归命一切智者)
आर्यावलोकितेश्वरबोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
ārya avalokiteśvara bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ-caryāṃ caramāṇo vyavalokayati sma .
观 自在 菩萨 行深 般若波罗蜜多 时 照见
पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।
pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma .
五 蕴 皆空 度一切苦厄
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक् शून्यपा शूयपाया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं ।
iha śāriputra rūpaṃ śūnyatā, śūnyatā eva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, yā śunyatā tadrūpaṃ .
(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।
evameva vedanā saṃjña saṃskāra vijñānāni .
〔后〕 受 想 行 识 亦复如是
इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।
iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalā na vimalā anonā na paripūrṇāḥ .
(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减
तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।
tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni .
是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识
न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।
na chakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi .
无 眼 耳 鼻 舌 身 意
न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ .
无 色 声 香 味 触 法
न चक्षुर्धाचुर्यावन्न मनोविज्ञानधातुः ।
na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ .
无 眼界 乃至 无 意识界
न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः ।
na vidyā na avidyā na vidyā-kṣayo na avidyā-kṣayo yāvan na jarā-maraṇaṃ na jarā-maraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñānaṃ na prāptir na aprāptiḥ .
(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)
तस्माच्छारिपुत्राप्राप्तित्वाद्बोधिसत्त्वो प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।
tasmāc chāriputra aprāptitvād bodhisattvo prajñā-pāramitām āśritya viharatyacitta-āvaraṇaḥ .
以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
citta-āvaraṇa-nāstitvād atrasto viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ .
无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ।
tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśritya anuttarāṃ samyak-saṃbodhim abhisaṃbuddhāḥ .
三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提
तस्माज्ज्ञातव्यो प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायासुक्तो मन्त्रः ।
tasmāj jñātavyo prajñāpāramitā mahā-mantro mahā-vidyā-mantro 'nuttara-mantro 'samasama-mantraḥ sarva-duḥkha-praśamanaḥ satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ .
故 知 般若波罗蜜多 是大神咒 是大明咒 是无上咒 是无等等咒 能除一切苦 真实 不虚 故说般若波罗蜜多咒
तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥
tadyathā gate gate pāragate pārasaṃgate bodhi svāhā .
即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃
[即说咒曰 去 去 渡去彼岸 都渡去彼岸 共证菩提]
इति प्रज्ञापारमिताहृदयं समाप्तं ॥
iti prajñāpāramitā-hṛdayaṃ samāptaṃ .
(般若波罗蜜多 心经 终)
补充:
梵语的注音
阿利亚哇罗吉帖梭啦,菩提萨埵哇甘比然伯拉芝泥亚巴拉密打查哩庵查拉玛诺,唯亚哇罗吉帝斯玛,般扎斯干达阿萨打斯查,梭巴哇循泥庵巴夏啼斯玛,一哈莎哩布特拉鲁伴循泥庵,循泥亚打一哇鲁伴。鲁巴呐卫打循泥亚打循泥亚打亚哪卫打洒鲁伴,雅鲁伴洒循泥亚打雅循泥亚打洒鲁伴,一哇庵一哇唯达哪,三泥亚三斯咯啦唯泥亚南。一哈沙哩布特拉洒诺哇大诺玛,循泥亚打喇迦哪,阿奴巴哪阿泥鲁达,阿玛啦阿唯玛啦阿奴哪阿巴哩不哪。他斯抹莎哩布特啦循泥亚打亚庵哪鲁伴,哪唯达,哪三泥亚哪三斯咯啦哪唯泥亚南,哪扎素斯罗特啦怒啦哪济哇,卡呀玛哪洒哪鲁伴萨布达干,达乐洒斯巴打唯亚大诺玛,哪扎朔达笃呀瓦哪,玛诺唯泥亚南达笃,哪哪唯第亚,哪哪唯第亚家哟,呀瓦哪洽啦玛啦南哪洽啦玛啦南家哟,那嘟卡洒目达亚泥罗达玛嘎,哪泥亚南,哪怕啦啼,哪比洒玛亚,他斯抹哪伯啦啼笃佳菩提萨笃哇南,伯啦之泥啊巴啦密淡阿斯哩第亚唯哈啦第亚,积打阿哇啦哪积打阿哇啦哪,哪期第笃玛,哪特啦斯都,唯吧哩亚洒阿第咯然打,泥斯打泥哇南,啼哩亚笃哇唯亚哇斯第打,洒诺哇菩达伯拉芝泥亚吧啦密淡,斯哩地亚阿奴打啦三雅三菩顶阿比三菩达,他斯抹泥亚打唯庵伯啦芝泥亚吧啦密打,玛哈曼特啦,玛哈唯第亚曼特啦,阿奴打啦曼特啦,阿洒玛洒玛啼曼特啦,洒哇嘟卡伯啦莎玛都萨依庵阿弥啼亚笃哇,伯啦芝泥亚吧啦密打姆卡曼热啦打第亚他嘎帖嘎帖,吧啦嘎帖,吧啦三嘎帖菩提梭哈。般若波罗密多心经 "梵文注音"Aa? ya? wa? lou` gin di shua la ` bo di san tua ` gan bie la? boshi~ nia `ba la mi na zha niang ~cha la ma no` yi yawa rou `didi sua ` gan cha~s ga da`Aa sabas cha` shua ba? wa shu ni yang ba~s ba`? yiha sha rui buchang ru bang shuyang`shu ni ya da` yi wa rubang`02:mu ba na ya ba shu ni ya da shu?? `?? ya da ~ ya na~ ya da? sa ru bang `ya lu bang sa shu~n ni ya da ya shu~n niya da sa lu bang`ni wang yi wang ni nana sang~ ya sang siga la~ li lia lang`ni ha sha rui bu changr~ Sa wa la ma `shu ni ya da ~lakejiaa~ na `~a lo ba na ~a li lu dia~ a ma la ~ a mi ma la ~ a lu la ~ a ba rui bu na ` ta s~? ma chi~sha ya bu zhia~ shu~ ni ya da yang~` na ru bang~ na mi lang~~ `na~sang ~nia lang sang ~siga la~na? li~nia ~lang `na zha so ~shou zhua ba na ji wa~ da ya ma ~~ na sa na~~ lu bang ~~shapudang~~ga~na~res sbas~ da rii~ya da ma `na zha so~? da do? ~ya wa ma~ma do ri nia ~ lang ~ da do ` na rei li ya ~ na rei li ya ja yo~ Ya wa na~ jia la ma~lalana jia~la ma la~la jia~ yo ` na do~ka sa o~laya~ ni wu dang~ ma gang~04:na ya nang ~na kuabuti~ na mi ~ sa wa ya ~tas mala~ kuabuti~ dua do li~ sangm do~lang ~bashi~nia ba la mi~da `Aas~sui~ dia mi lala dia~? chin ta Aa wa la na ~ chin ta Aa wa lananas di gua~ na zhuar sdou ~ yi da yi yasa ~Aa di kun da~ ni shi da nie wa neng~05:zhui~ ya da nia~wa? siding~ da sa wa ~ wu na~ bashinia~ ba la mi da ~ Asiui dia~Aa mu da wa ~sang pia sang bodi ~ a bi sanm boda ~tas ma ~ ya da vi ying ~ bashinia~ ba la mi da~ man ha man dar~ ma ha bi nei~man zhar~Aa nu da la~ man zhar~ a seng ba seng~ ma li man~zhar `~06:Sa wa di ka~ ba sheng~ ba na ~ sa biangyang~ a mi dia~ dua ~~beshinia~ balami~da `wu ga man zhar ~ga di~yi yada ~ gadi~gadi~ mala~gadi~ mala~seng ~ gadi ~ o li ~sua~a
声明:你问我答网所有作品(图文、音视频)均由用户自行上传分享,仅供网友学习交流。若您的权利被侵害,请联系fangmu6661024@163.com